A 1226-5 Mahābhairavapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1226/5
Title: Mahābhairavapūjāvidhi
Dimensions: 41.5 x 12.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/340
Remarks:
Reel No. A 1226-5 Inventory No. 97285
Title Mahābhairavapūjāvidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material paper (loose)
State complete
Size 41.5 x 12.5 cm
Folios 20
Lines per Folio 8
Foliation figures in the right-hand margin of the verso
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/340
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ atha śrīākāśabhairapūjā ||
ācamana ||
hrāṁ ātmatatvāya svāhā ||
hrīṁ vidyātatvāya svāhā ||
hrūṁ śivata(2)tvāya svāhā || ||
sūryyārgha ||
guru namaskāra ||
eṁ 5 akhaṇḍamaṇḍalākāraṃtyādi || ||
padmasanāya pādu(3)kāṃ || bali ||
arghapātrāsanāya pādukāṃ ||
kūrmmāsanāya pādukāṃ || ātmāsana || (fol. 1v1–3)
«Extracts:»
vākya ||
mānavagotra śrīśrījaya bhūpatīndramallavarmmaṇaḥ śrī 2(!) (7) yajña paṃcopacārapūjā nirmmityarthaṃ yajamānasya sagaṇa(8)sparivārāṇāṃ āyur ārogyam aiśvaryya janadhanalakṣmī santatisantāna vṛddhir astu yathā śāstokta phala vara(17v1)dāyano bhavantu || || (fol. 17r6–17v1)
End
svāna ||
kvākāśaḥ kva samiraṇaḥ kva daha(2)naḥ
kvāpaḥ kva viśvambharāḥ kva brahmā
kva jannārddana kva bhujagaḥ kenduḥ kva devāsurāḥ
kalyāntāla bhaṭīnata (3) pramuditaḥ śrīsiddhiyogeśvaraḥ
krīḍānāṭakanāyako vijayate devo mahābhairavaḥ || ||
svāna mālako(4)stā bi || ||
astra mantrana bali thvaya || ||
bali visarjjana yāya || ||
nosiya || bali bhokaruya || || (5)
sākṣi thāya || || (fol. 20v1–5)
Colophon
iti śrī 3 mahābhairavapūjāvidhi samāptaḥ || || śubha || || (fol. 20v5)
Microfilm Details
Reel No. A 1226/5
Date of Filming 25-05-1987
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/JM
Date 05-09-2005
Bibliography